कृदन्तरूपाणि - सम् + अभि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समभिहरणम्
अनीयर्
समभिहरणीयः - समभिहरणीया
ण्वुल्
समभिहारकः - समभिहारिका
तुमुँन्
समभिहर्तुम्
तव्य
समभिहर्तव्यः - समभिहर्तव्या
तृच्
समभिहर्ता - समभिहर्त्री
ल्यप्
समभिहृत्य
क्तवतुँ
समभिहृतवान् - समभिहृतवती
क्त
समभिहृतः - समभिहृता
शतृँ
समभिहरन् - समभिहरन्ती
शानच्
समभिहरमाणः - समभिहरमाणा
ण्यत्
समभिहार्यः - समभिहार्या
अच्
समभिहरः - समभिहरा
घञ्
समभिहारः
अङ्
समभिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः