कृदन्तरूपाणि - दुस् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हरणम्
अनीयर्
दुर्हरणीयः - दुर्हरणीया
ण्वुल्
दुर्हारकः - दुर्हारिका
तुमुँन्
दुर्हर्तुम्
तव्य
दुर्हर्तव्यः - दुर्हर्तव्या
तृच्
दुर्हर्ता - दुर्हर्त्री
ल्यप्
दुर्हृत्य
क्तवतुँ
दुर्हृतवान् - दुर्हृतवती
क्त
दुर्हृतः - दुर्हृता
शतृँ
दुर्हरन् - दुर्हरन्ती
शानच्
दुर्हरमाणः - दुर्हरमाणा
ण्यत्
दुर्हार्यः - दुर्हार्या
अच्
दुर्हरः - दुर्हरा
घञ्
दुर्हारः
अङ्
दुर्हारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः