कृदन्तरूपाणि - अभि + परि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपरिहरणम्
अनीयर्
अभिपरिहरणीयः - अभिपरिहरणीया
ण्वुल्
अभिपरिहारकः - अभिपरिहारिका
तुमुँन्
अभिपरिहर्तुम्
तव्य
अभिपरिहर्तव्यः - अभिपरिहर्तव्या
तृच्
अभिपरिहर्ता - अभिपरिहर्त्री
ल्यप्
अभिपरिहृत्य
क्तवतुँ
अभिपरिहृतवान् - अभिपरिहृतवती
क्त
अभिपरिहृतः - अभिपरिहृता
शतृँ
अभिपरिहरन् - अभिपरिहरन्ती
शानच्
अभिपरिहरमाणः - अभिपरिहरमाणा
ण्यत्
अभिपरिहार्यः - अभिपरिहार्या
अच्
अभिपरिहरः - अभिपरिहरा
घञ्
अभिपरिहारः
अङ्
अभिपरिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः