कृदन्तरूपाणि - प्रति + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहरणम्
अनीयर्
प्रतिहरणीयः - प्रतिहरणीया
ण्वुल्
प्रतिहारकः - प्रतिहारिका
तुमुँन्
प्रतिहर्तुम्
तव्य
प्रतिहर्तव्यः - प्रतिहर्तव्या
तृच्
प्रतिहर्ता - प्रतिहर्त्री
ल्यप्
प्रतिहृत्य
क्तवतुँ
प्रतिहृतवान् - प्रतिहृतवती
क्त
प्रतिहृतः - प्रतिहृता
शतृँ
प्रतिहरन् - प्रतिहरन्ती
शानच्
प्रतिहरमाणः - प्रतिहरमाणा
ण्यत्
प्रतिहार्यः - प्रतिहार्या
अच्
प्रतिहरः - प्रतिहरा
घञ्
प्रतिहारः
अङ्
प्रतिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः