कृदन्तरूपाणि - प्रति + प्र + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिप्रहरणम्
अनीयर्
प्रतिप्रहरणीयः - प्रतिप्रहरणीया
ण्वुल्
प्रतिप्रहारकः - प्रतिप्रहारिका
तुमुँन्
प्रतिप्रहर्तुम्
तव्य
प्रतिप्रहर्तव्यः - प्रतिप्रहर्तव्या
तृच्
प्रतिप्रहर्ता - प्रतिप्रहर्त्री
ल्यप्
प्रतिप्रहृत्य
क्तवतुँ
प्रतिप्रहृतवान् - प्रतिप्रहृतवती
क्त
प्रतिप्रहृतः - प्रतिप्रहृता
शतृँ
प्रतिप्रहरन् - प्रतिप्रहरन्ती
शानच्
प्रतिप्रहरमाणः - प्रतिप्रहरमाणा
ण्यत्
प्रतिप्रहार्यः - प्रतिप्रहार्या
अच्
प्रतिप्रहरः - प्रतिप्रहरा
घञ्
प्रतिप्रहारः
अङ्
प्रतिप्रहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः