कृदन्तरूपाणि - अनु + प्र + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुप्रहरणम्
अनीयर्
अनुप्रहरणीयः - अनुप्रहरणीया
ण्वुल्
अनुप्रहारकः - अनुप्रहारिका
तुमुँन्
अनुप्रहर्तुम्
तव्य
अनुप्रहर्तव्यः - अनुप्रहर्तव्या
तृच्
अनुप्रहर्ता - अनुप्रहर्त्री
ल्यप्
अनुप्रहृत्य
क्तवतुँ
अनुप्रहृतवान् - अनुप्रहृतवती
क्त
अनुप्रहृतः - अनुप्रहृता
शतृँ
अनुप्रहरन् - अनुप्रहरन्ती
शानच्
अनुप्रहरमाणः - अनुप्रहरमाणा
ण्यत्
अनुप्रहार्यः - अनुप्रहार्या
अच्
अनुप्रहरः - अनुप्रहरा
घञ्
अनुप्रहारः
अङ्
अनुप्रहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः