कृदन्तरूपाणि - उप + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपहरणम्
अनीयर्
उपहरणीयः - उपहरणीया
ण्वुल्
उपहारकः - उपहारिका
तुमुँन्
उपहर्तुम्
तव्य
उपहर्तव्यः - उपहर्तव्या
तृच्
उपहर्ता - उपहर्त्री
ल्यप्
उपहृत्य
क्तवतुँ
उपहृतवान् - उपहृतवती
क्त
उपहृतः - उपहृता
शतृँ
उपहरन् - उपहरन्ती
शानच्
उपहरमाणः - उपहरमाणा
ण्यत्
उपहार्यः - उपहार्या
अच्
उपहरः - उपहरा
घञ्
उपहारः
अङ्
उपहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः