कृदन्तरूपाणि - अभि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहरणम्
अनीयर्
अभिहरणीयः - अभिहरणीया
ण्वुल्
अभिहारकः - अभिहारिका
तुमुँन्
अभिहर्तुम्
तव्य
अभिहर्तव्यः - अभिहर्तव्या
तृच्
अभिहर्ता - अभिहर्त्री
ल्यप्
अभिहृत्य
क्तवतुँ
अभिहृतवान् - अभिहृतवती
क्त
अभिहृतः - अभिहृता
शतृँ
अभिहरन् - अभिहरन्ती
शानच्
अभिहरमाणः - अभिहरमाणा
ण्यत्
अभिहार्यः - अभिहार्या
अच्
अभिहरः - अभिहरा
घञ्
अभिहारः
अङ्
अभिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः