कृदन्तरूपाणि - वि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विहरणम्
अनीयर्
विहरणीयः - विहरणीया
ण्वुल्
विहारकः - विहारिका
तुमुँन्
विहर्तुम्
तव्य
विहर्तव्यः - विहर्तव्या
तृच्
विहर्ता - विहर्त्री
ल्यप्
विहृत्य
क्तवतुँ
विहृतवान् - विहृतवती
क्त
विहृतः - विहृता
शतृँ
विहरन् - विहरन्ती
शानच्
विहरमाणः - विहरमाणा
ण्यत्
विहार्यः - विहार्या
अच्
विहरः - विहरा
घञ्
विहारः
अङ्
विहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः