कृदन्तरूपाणि - हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
हरणम्
अनीयर्
हरणीयः - हरणीया
ण्वुल्
हारकः - हारिका
तुमुँन्
हर्तुम्
तव्य
हर्तव्यः - हर्तव्या
तृच्
हर्ता - हर्त्री
क्त्वा
हृत्वा
क्तवतुँ
हृतवान् - हृतवती
क्त
हृतः - हृता
शतृँ
हरन् - हरन्ती
शानच्
हरमाणः - हरमाणा
ण्यत्
हार्यः - हार्या
अच्
हरः - हरा
घञ्
हारः
अङ्
हारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः