कृदन्तरूपाणि - सम् + प्र + वि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रविहरणम् / संप्रविहरणम्
अनीयर्
सम्प्रविहरणीयः / संप्रविहरणीयः - सम्प्रविहरणीया / संप्रविहरणीया
ण्वुल्
सम्प्रविहारकः / संप्रविहारकः - सम्प्रविहारिका / संप्रविहारिका
तुमुँन्
सम्प्रविहर्तुम् / संप्रविहर्तुम्
तव्य
सम्प्रविहर्तव्यः / संप्रविहर्तव्यः - सम्प्रविहर्तव्या / संप्रविहर्तव्या
तृच्
सम्प्रविहर्ता / संप्रविहर्ता - सम्प्रविहर्त्री / संप्रविहर्त्री
ल्यप्
सम्प्रविहृत्य / संप्रविहृत्य
क्तवतुँ
सम्प्रविहृतवान् / संप्रविहृतवान् - सम्प्रविहृतवती / संप्रविहृतवती
क्त
सम्प्रविहृतः / संप्रविहृतः - सम्प्रविहृता / संप्रविहृता
शतृँ
सम्प्रविहरन् / संप्रविहरन् - सम्प्रविहरन्ती / संप्रविहरन्ती
शानच्
सम्प्रविहरमाणः / संप्रविहरमाणः - सम्प्रविहरमाणा / संप्रविहरमाणा
ण्यत्
सम्प्रविहार्यः / संप्रविहार्यः - सम्प्रविहार्या / संप्रविहार्या
अच्
सम्प्रविहरः / संप्रविहरः - सम्प्रविहरा - संप्रविहरा
घञ्
सम्प्रविहारः / संप्रविहारः
अङ्
सम्प्रविहारा / संप्रविहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः