कृदन्तरूपाणि - निस् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हरणम्
अनीयर्
निर्हरणीयः - निर्हरणीया
ण्वुल्
निर्हारकः - निर्हारिका
तुमुँन्
निर्हर्तुम्
तव्य
निर्हर्तव्यः - निर्हर्तव्या
तृच्
निर्हर्ता - निर्हर्त्री
ल्यप्
निर्हृत्य
क्तवतुँ
निर्हृतवान् - निर्हृतवती
क्त
निर्हृतः - निर्हृता
शतृँ
निर्हरन् - निर्हरन्ती
शानच्
निर्हरमाणः - निर्हरमाणा
ण्यत्
निर्हार्यः - निर्हार्या
अच्
निर्हरः - निर्हरा
घञ्
निर्हारः
अङ्
निर्हारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः