कृदन्तरूपाणि - उप + आङ् + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाहरणम्
अनीयर्
उपाहरणीयः - उपाहरणीया
ण्वुल्
उपाहारकः - उपाहारिका
तुमुँन्
उपाहर्तुम्
तव्य
उपाहर्तव्यः - उपाहर्तव्या
तृच्
उपाहर्ता - उपाहर्त्री
ल्यप्
उपाहृत्य
क्तवतुँ
उपाहृतवान् - उपाहृतवती
क्त
उपाहृतः - उपाहृता
शतृँ
उपाहरन् - उपाहरन्ती
शानच्
उपाहरमाणः - उपाहरमाणा
ण्यत्
उपाहार्यः - उपाहार्या
अच्
उपाहरः - उपाहरा
घञ्
उपाहारः
अङ्
उपाहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः