कृदन्तरूपाणि - वि + परि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विपरिहरणम्
अनीयर्
विपरिहरणीयः - विपरिहरणीया
ण्वुल्
विपरिहारकः - विपरिहारिका
तुमुँन्
विपरिहर्तुम्
तव्य
विपरिहर्तव्यः - विपरिहर्तव्या
तृच्
विपरिहर्ता - विपरिहर्त्री
ल्यप्
विपरिहृत्य
क्तवतुँ
विपरिहृतवान् - विपरिहृतवती
क्त
विपरिहृतः - विपरिहृता
शतृँ
विपरिहरन् - विपरिहरन्ती
शानच्
विपरिहरमाणः - विपरिहरमाणा
ण्यत्
विपरिहार्यः - विपरिहार्या
अच्
विपरिहरः - विपरिहरा
घञ्
विपरिहारः
अङ्
विपरिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः