कृदन्तरूपाणि - अपि + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिहरणम्
अनीयर्
अपिहरणीयः - अपिहरणीया
ण्वुल्
अपिहारकः - अपिहारिका
तुमुँन्
अपिहर्तुम्
तव्य
अपिहर्तव्यः - अपिहर्तव्या
तृच्
अपिहर्ता - अपिहर्त्री
ल्यप्
अपिहृत्य
क्तवतुँ
अपिहृतवान् - अपिहृतवती
क्त
अपिहृतः - अपिहृता
शतृँ
अपिहरन् - अपिहरन्ती
शानच्
अपिहरमाणः - अपिहरमाणा
ण्यत्
अपिहार्यः - अपिहार्या
अच्
अपिहरः - अपिहरा
घञ्
अपिहारः
अङ्
अपिहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः