कृदन्तरूपाणि - प्रति + परा + हृ - हृञ् हरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपराहरणम्
अनीयर्
प्रतिपराहरणीयः - प्रतिपराहरणीया
ण्वुल्
प्रतिपराहारकः - प्रतिपराहारिका
तुमुँन्
प्रतिपराहर्तुम्
तव्य
प्रतिपराहर्तव्यः - प्रतिपराहर्तव्या
तृच्
प्रतिपराहर्ता - प्रतिपराहर्त्री
ल्यप्
प्रतिपराहृत्य
क्तवतुँ
प्रतिपराहृतवान् - प्रतिपराहृतवती
क्त
प्रतिपराहृतः - प्रतिपराहृता
शतृँ
प्रतिपराहरन् - प्रतिपराहरन्ती
शानच्
प्रतिपराहरमाणः - प्रतिपराहरमाणा
ण्यत्
प्रतिपराहार्यः - प्रतिपराहार्या
अच्
प्रतिपराहरः - प्रतिपराहरा
घञ्
प्रतिपराहारः
अङ्
प्रतिपराहारा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः