कृदन्तरूपाणि - उप + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिख्यासनम् / उपचिक्शासनम्
अनीयर्
उपचिख्यासनीयः / उपचिक्शासनीयः - उपचिख्यासनीया / उपचिक्शासनीया
ण्वुल्
उपचिख्यासकः / उपचिक्शासकः - उपचिख्यासिका / उपचिक्शासिका
तुमुँन्
उपचिख्यासितुम् / उपचिक्शासितुम्
तव्य
उपचिख्यासितव्यः / उपचिक्शासितव्यः - उपचिख्यासितव्या / उपचिक्शासितव्या
तृच्
उपचिख्यासिता / उपचिक्शासिता - उपचिख्यासित्री / उपचिक्शासित्री
ल्यप्
उपचिख्यास्य / उपचिक्शास्य
क्तवतुँ
उपचिख्यासितवान् / उपचिक्शासितवान् - उपचिख्यासितवती / उपचिक्शासितवती
क्त
उपचिख्यासितः / उपचिक्शासितः - उपचिख्यासिता / उपचिक्शासिता
शानच्
उपचिख्यासमानः / उपचिक्शासमानः - उपचिख्यासमाना / उपचिक्शासमाना
यत्
उपचिख्यास्यः / उपचिक्शास्यः - उपचिख्यास्या / उपचिक्शास्या
अच्
उपचिख्यासः / उपचिक्शासः - उपचिख्यासा - उपचिक्शासा
घञ्
उपचिख्यासः / उपचिक्शासः
उपचिख्यासा / उपचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः