कृदन्तरूपाणि - दुस् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिख्यासनम् / दुश्चिक्शासनम्
अनीयर्
दुश्चिख्यासनीयः / दुश्चिक्शासनीयः - दुश्चिख्यासनीया / दुश्चिक्शासनीया
ण्वुल्
दुश्चिख्यासकः / दुश्चिक्शासकः - दुश्चिख्यासिका / दुश्चिक्शासिका
तुमुँन्
दुश्चिख्यासितुम् / दुश्चिक्शासितुम्
तव्य
दुश्चिख्यासितव्यः / दुश्चिक्शासितव्यः - दुश्चिख्यासितव्या / दुश्चिक्शासितव्या
तृच्
दुश्चिख्यासिता / दुश्चिक्शासिता - दुश्चिख्यासित्री / दुश्चिक्शासित्री
ल्यप्
दुश्चिख्यास्य / दुश्चिक्शास्य
क्तवतुँ
दुश्चिख्यासितवान् / दुश्चिक्शासितवान् - दुश्चिख्यासितवती / दुश्चिक्शासितवती
क्त
दुश्चिख्यासितः / दुश्चिक्शासितः - दुश्चिख्यासिता / दुश्चिक्शासिता
शानच्
दुश्चिख्यासमानः / दुश्चिक्शासमानः - दुश्चिख्यासमाना / दुश्चिक्शासमाना
यत्
दुश्चिख्यास्यः / दुश्चिक्शास्यः - दुश्चिख्यास्या / दुश्चिक्शास्या
अच्
दुश्चिख्यासः / दुश्चिक्शासः - दुश्चिख्यासा - दुश्चिक्शासा
घञ्
दुश्चिख्यासः / दुश्चिक्शासः
दुश्चिख्यासा / दुश्चिक्शासा


सनादि प्रत्ययाः

उपसर्गाः