कृदन्तरूपाणि - अनु + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिख्यासनम् / अनुचिक्शासनम्
अनीयर्
अनुचिख्यासनीयः / अनुचिक्शासनीयः - अनुचिख्यासनीया / अनुचिक्शासनीया
ण्वुल्
अनुचिख्यासकः / अनुचिक्शासकः - अनुचिख्यासिका / अनुचिक्शासिका
तुमुँन्
अनुचिख्यासितुम् / अनुचिक्शासितुम्
तव्य
अनुचिख्यासितव्यः / अनुचिक्शासितव्यः - अनुचिख्यासितव्या / अनुचिक्शासितव्या
तृच्
अनुचिख्यासिता / अनुचिक्शासिता - अनुचिख्यासित्री / अनुचिक्शासित्री
ल्यप्
अनुचिख्यास्य / अनुचिक्शास्य
क्तवतुँ
अनुचिख्यासितवान् / अनुचिक्शासितवान् - अनुचिख्यासितवती / अनुचिक्शासितवती
क्त
अनुचिख्यासितः / अनुचिक्शासितः - अनुचिख्यासिता / अनुचिक्शासिता
शानच्
अनुचिख्यासमानः / अनुचिक्शासमानः - अनुचिख्यासमाना / अनुचिक्शासमाना
यत्
अनुचिख्यास्यः / अनुचिक्शास्यः - अनुचिख्यास्या / अनुचिक्शास्या
अच्
अनुचिख्यासः / अनुचिक्शासः - अनुचिख्यासा - अनुचिक्शासा
घञ्
अनुचिख्यासः / अनुचिक्शासः
अनुचिख्यासा / अनुचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः