कृदन्तरूपाणि - परा + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिख्यासनम् / पराचिक्शासनम्
अनीयर्
पराचिख्यासनीयः / पराचिक्शासनीयः - पराचिख्यासनीया / पराचिक्शासनीया
ण्वुल्
पराचिख्यासकः / पराचिक्शासकः - पराचिख्यासिका / पराचिक्शासिका
तुमुँन्
पराचिख्यासितुम् / पराचिक्शासितुम्
तव्य
पराचिख्यासितव्यः / पराचिक्शासितव्यः - पराचिख्यासितव्या / पराचिक्शासितव्या
तृच्
पराचिख्यासिता / पराचिक्शासिता - पराचिख्यासित्री / पराचिक्शासित्री
ल्यप्
पराचिख्यास्य / पराचिक्शास्य
क्तवतुँ
पराचिख्यासितवान् / पराचिक्शासितवान् - पराचिख्यासितवती / पराचिक्शासितवती
क्त
पराचिख्यासितः / पराचिक्शासितः - पराचिख्यासिता / पराचिक्शासिता
शानच्
पराचिख्यासमानः / पराचिक्शासमानः - पराचिख्यासमाना / पराचिक्शासमाना
यत्
पराचिख्यास्यः / पराचिक्शास्यः - पराचिख्यास्या / पराचिक्शास्या
अच्
पराचिख्यासः / पराचिक्शासः - पराचिख्यासा - पराचिक्शासा
घञ्
पराचिख्यासः / पराचिक्शासः
पराचिख्यासा / पराचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः