कृदन्तरूपाणि - आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिख्यासनम् / आचिक्शासनम्
अनीयर्
आचिख्यासनीयः / आचिक्शासनीयः - आचिख्यासनीया / आचिक्शासनीया
ण्वुल्
आचिख्यासकः / आचिक्शासकः - आचिख्यासिका / आचिक्शासिका
तुमुँन्
आचिख्यासितुम् / आचिक्शासितुम्
तव्य
आचिख्यासितव्यः / आचिक्शासितव्यः - आचिख्यासितव्या / आचिक्शासितव्या
तृच्
आचिख्यासिता / आचिक्शासिता - आचिख्यासित्री / आचिक्शासित्री
ल्यप्
आचिख्यास्य / आचिक्शास्य
क्तवतुँ
आचिख्यासितवान् / आचिक्शासितवान् - आचिख्यासितवती / आचिक्शासितवती
क्त
आचिख्यासितः / आचिक्शासितः - आचिख्यासिता / आचिक्शासिता
शानच्
आचिख्यासमानः / आचिक्शासमानः - आचिख्यासमाना / आचिक्शासमाना
यत्
आचिख्यास्यः / आचिक्शास्यः - आचिख्यास्या / आचिक्शास्या
अच्
आचिख्यासः / आचिक्शासः - आचिख्यासा - आचिक्शासा
घञ्
आचिख्यासः / आचिक्शासः
आचिख्यासा / आचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः