कृदन्तरूपाणि - अधि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिख्यासनम् / अधिचिक्शासनम्
अनीयर्
अधिचिख्यासनीयः / अधिचिक्शासनीयः - अधिचिख्यासनीया / अधिचिक्शासनीया
ण्वुल्
अधिचिख्यासकः / अधिचिक्शासकः - अधिचिख्यासिका / अधिचिक्शासिका
तुमुँन्
अधिचिख्यासितुम् / अधिचिक्शासितुम्
तव्य
अधिचिख्यासितव्यः / अधिचिक्शासितव्यः - अधिचिख्यासितव्या / अधिचिक्शासितव्या
तृच्
अधिचिख्यासिता / अधिचिक्शासिता - अधिचिख्यासित्री / अधिचिक्शासित्री
ल्यप्
अधिचिख्यास्य / अधिचिक्शास्य
क्तवतुँ
अधिचिख्यासितवान् / अधिचिक्शासितवान् - अधिचिख्यासितवती / अधिचिक्शासितवती
क्त
अधिचिख्यासितः / अधिचिक्शासितः - अधिचिख्यासिता / अधिचिक्शासिता
शानच्
अधिचिख्यासमानः / अधिचिक्शासमानः - अधिचिख्यासमाना / अधिचिक्शासमाना
यत्
अधिचिख्यास्यः / अधिचिक्शास्यः - अधिचिख्यास्या / अधिचिक्शास्या
अच्
अधिचिख्यासः / अधिचिक्शासः - अधिचिख्यासा - अधिचिक्शासा
घञ्
अधिचिख्यासः / अधिचिक्शासः
अधिचिख्यासा / अधिचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः