कृदन्तरूपाणि - परि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचिख्यासनम् / परिचिक्शासनम्
अनीयर्
परिचिख्यासनीयः / परिचिक्शासनीयः - परिचिख्यासनीया / परिचिक्शासनीया
ण्वुल्
परिचिख्यासकः / परिचिक्शासकः - परिचिख्यासिका / परिचिक्शासिका
तुमुँन्
परिचिख्यासितुम् / परिचिक्शासितुम्
तव्य
परिचिख्यासितव्यः / परिचिक्शासितव्यः - परिचिख्यासितव्या / परिचिक्शासितव्या
तृच्
परिचिख्यासिता / परिचिक्शासिता - परिचिख्यासित्री / परिचिक्शासित्री
ल्यप्
परिचिख्यास्य / परिचिक्शास्य
क्तवतुँ
परिचिख्यासितवान् / परिचिक्शासितवान् - परिचिख्यासितवती / परिचिक्शासितवती
क्त
परिचिख्यासितः / परिचिक्शासितः - परिचिख्यासिता / परिचिक्शासिता
शानच्
परिचिख्यासमानः / परिचिक्शासमानः - परिचिख्यासमाना / परिचिक्शासमाना
यत्
परिचिख्यास्यः / परिचिक्शास्यः - परिचिख्यास्या / परिचिक्शास्या
अच्
परिचिख्यासः / परिचिक्शासः - परिचिख्यासा - परिचिक्शासा
घञ्
परिचिख्यासः / परिचिक्शासः
परिचिख्यासा / परिचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः