कृदन्तरूपाणि - प्रति + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्याचिख्यासनम् / प्रत्याचिक्शासनम्
अनीयर्
प्रत्याचिख्यासनीयः / प्रत्याचिक्शासनीयः - प्रत्याचिख्यासनीया / प्रत्याचिक्शासनीया
ण्वुल्
प्रत्याचिख्यासकः / प्रत्याचिक्शासकः - प्रत्याचिख्यासिका / प्रत्याचिक्शासिका
तुमुँन्
प्रत्याचिख्यासितुम् / प्रत्याचिक्शासितुम्
तव्य
प्रत्याचिख्यासितव्यः / प्रत्याचिक्शासितव्यः - प्रत्याचिख्यासितव्या / प्रत्याचिक्शासितव्या
तृच्
प्रत्याचिख्यासिता / प्रत्याचिक्शासिता - प्रत्याचिख्यासित्री / प्रत्याचिक्शासित्री
ल्यप्
प्रत्याचिख्यास्य / प्रत्याचिक्शास्य
क्तवतुँ
प्रत्याचिख्यासितवान् / प्रत्याचिक्शासितवान् - प्रत्याचिख्यासितवती / प्रत्याचिक्शासितवती
क्त
प्रत्याचिख्यासितः / प्रत्याचिक्शासितः - प्रत्याचिख्यासिता / प्रत्याचिक्शासिता
शानच्
प्रत्याचिख्यासमानः / प्रत्याचिक्शासमानः - प्रत्याचिख्यासमाना / प्रत्याचिक्शासमाना
यत्
प्रत्याचिख्यास्यः / प्रत्याचिक्शास्यः - प्रत्याचिख्यास्या / प्रत्याचिक्शास्या
अच्
प्रत्याचिख्यासः / प्रत्याचिक्शासः - प्रत्याचिख्यासा - प्रत्याचिक्शासा
घञ्
प्रत्याचिख्यासः / प्रत्याचिक्शासः
प्रत्याचिख्यासा / प्रत्याचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः