कृदन्तरूपाणि - निर् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिख्यासनम् / निश्चिक्शासनम्
अनीयर्
निश्चिख्यासनीयः / निश्चिक्शासनीयः - निश्चिख्यासनीया / निश्चिक्शासनीया
ण्वुल्
निश्चिख्यासकः / निश्चिक्शासकः - निश्चिख्यासिका / निश्चिक्शासिका
तुमुँन्
निश्चिख्यासितुम् / निश्चिक्शासितुम्
तव्य
निश्चिख्यासितव्यः / निश्चिक्शासितव्यः - निश्चिख्यासितव्या / निश्चिक्शासितव्या
तृच्
निश्चिख्यासिता / निश्चिक्शासिता - निश्चिख्यासित्री / निश्चिक्शासित्री
ल्यप्
निश्चिख्यास्य / निश्चिक्शास्य
क्तवतुँ
निश्चिख्यासितवान् / निश्चिक्शासितवान् - निश्चिख्यासितवती / निश्चिक्शासितवती
क्त
निश्चिख्यासितः / निश्चिक्शासितः - निश्चिख्यासिता / निश्चिक्शासिता
शानच्
निश्चिख्यासमानः / निश्चिक्शासमानः - निश्चिख्यासमाना / निश्चिक्शासमाना
यत्
निश्चिख्यास्यः / निश्चिक्शास्यः - निश्चिख्यास्या / निश्चिक्शास्या
अच्
निश्चिख्यासः / निश्चिक्शासः - निश्चिख्यासा - निश्चिक्शासा
घञ्
निश्चिख्यासः / निश्चिक्शासः
निश्चिख्यासा / निश्चिक्शासा


सनादि प्रत्ययाः

उपसर्गाः