कृदन्तरूपाणि - अभि + आङ् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याचिख्यासनम् / अभ्याचिक्शासनम्
अनीयर्
अभ्याचिख्यासनीयः / अभ्याचिक्शासनीयः - अभ्याचिख्यासनीया / अभ्याचिक्शासनीया
ण्वुल्
अभ्याचिख्यासकः / अभ्याचिक्शासकः - अभ्याचिख्यासिका / अभ्याचिक्शासिका
तुमुँन्
अभ्याचिख्यासितुम् / अभ्याचिक्शासितुम्
तव्य
अभ्याचिख्यासितव्यः / अभ्याचिक्शासितव्यः - अभ्याचिख्यासितव्या / अभ्याचिक्शासितव्या
तृच्
अभ्याचिख्यासिता / अभ्याचिक्शासिता - अभ्याचिख्यासित्री / अभ्याचिक्शासित्री
ल्यप्
अभ्याचिख्यास्य / अभ्याचिक्शास्य
क्तवतुँ
अभ्याचिख्यासितवान् / अभ्याचिक्शासितवान् - अभ्याचिख्यासितवती / अभ्याचिक्शासितवती
क्त
अभ्याचिख्यासितः / अभ्याचिक्शासितः - अभ्याचिख्यासिता / अभ्याचिक्शासिता
शानच्
अभ्याचिख्यासमानः / अभ्याचिक्शासमानः - अभ्याचिख्यासमाना / अभ्याचिक्शासमाना
यत्
अभ्याचिख्यास्यः / अभ्याचिक्शास्यः - अभ्याचिख्यास्या / अभ्याचिक्शास्या
अच्
अभ्याचिख्यासः / अभ्याचिक्शासः - अभ्याचिख्यासा - अभ्याचिक्शासा
घञ्
अभ्याचिख्यासः / अभ्याचिक्शासः
अभ्याचिख्यासा / अभ्याचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः