कृदन्तरूपाणि - उत् + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिख्यासनम् / उच्चिक्शासनम्
अनीयर्
उच्चिख्यासनीयः / उच्चिक्शासनीयः - उच्चिख्यासनीया / उच्चिक्शासनीया
ण्वुल्
उच्चिख्यासकः / उच्चिक्शासकः - उच्चिख्यासिका / उच्चिक्शासिका
तुमुँन्
उच्चिख्यासितुम् / उच्चिक्शासितुम्
तव्य
उच्चिख्यासितव्यः / उच्चिक्शासितव्यः - उच्चिख्यासितव्या / उच्चिक्शासितव्या
तृच्
उच्चिख्यासिता / उच्चिक्शासिता - उच्चिख्यासित्री / उच्चिक्शासित्री
ल्यप्
उच्चिख्यास्य / उच्चिक्शास्य
क्तवतुँ
उच्चिख्यासितवान् / उच्चिक्शासितवान् - उच्चिख्यासितवती / उच्चिक्शासितवती
क्त
उच्चिख्यासितः / उच्चिक्शासितः - उच्चिख्यासिता / उच्चिक्शासिता
शानच्
उच्चिख्यासमानः / उच्चिक्शासमानः - उच्चिख्यासमाना / उच्चिक्शासमाना
यत्
उच्चिख्यास्यः / उच्चिक्शास्यः - उच्चिख्यास्या / उच्चिक्शास्या
अच्
उच्चिख्यासः / उच्चिक्शासः - उच्चिख्यासा - उच्चिक्शासा
घञ्
उच्चिख्यासः / उच्चिक्शासः
उच्चिख्यासा / उच्चिक्शासा


सनादि प्रत्ययाः

उपसर्गाः