कृदन्तरूपाणि - उत् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्ख्यानम् / उत्क्शानम्
अनीयर्
उत्ख्यानीयः / उत्क्शानीयः - उत्ख्यानीया / उत्क्शानीया
ण्वुल्
उत्ख्यायकः / उत्क्शायकः - उत्ख्यायिका / उत्क्शायिका
तुमुँन्
उत्ख्यातुम् / उत्क्शातुम्
तव्य
उत्ख्यातव्यः / उत्क्शातव्यः - उत्ख्यातव्या / उत्क्शातव्या
तृच्
उत्ख्याता / उत्क्शाता - उत्ख्यात्री / उत्क्शात्री
ल्यप्
उत्ख्याय / उत्क्शाय
क्तवतुँ
उत्ख्यातवान् / उत्क्शातवान् - उत्ख्यातवती / उत्क्शातवती
क्त
उत्ख्यातः / उत्क्शातः - उत्ख्याता / उत्क्शाता
शानच्
उच्चक्षाणः - उच्चक्षाणा
यत्
उत्ख्येयः / उत्क्शेयः - उत्ख्येया / उत्क्शेया
घञ्
उत्ख्यायः / उत्क्शायः
उत्ख्यः / उत्क्शः - उत्ख्या / उत्क्शा
उत्ख्या / उत्क्शा


सनादि प्रत्ययाः

उपसर्गाः