कृदन्तरूपाणि - नि + चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिख्यासनम् / निचिक्शासनम्
अनीयर्
निचिख्यासनीयः / निचिक्शासनीयः - निचिख्यासनीया / निचिक्शासनीया
ण्वुल्
निचिख्यासकः / निचिक्शासकः - निचिख्यासिका / निचिक्शासिका
तुमुँन्
निचिख्यासितुम् / निचिक्शासितुम्
तव्य
निचिख्यासितव्यः / निचिक्शासितव्यः - निचिख्यासितव्या / निचिक्शासितव्या
तृच्
निचिख्यासिता / निचिक्शासिता - निचिख्यासित्री / निचिक्शासित्री
ल्यप्
निचिख्यास्य / निचिक्शास्य
क्तवतुँ
निचिख्यासितवान् / निचिक्शासितवान् - निचिख्यासितवती / निचिक्शासितवती
क्त
निचिख्यासितः / निचिक्शासितः - निचिख्यासिता / निचिक्शासिता
शानच्
निचिख्यासमानः / निचिक्शासमानः - निचिख्यासमाना / निचिक्शासमाना
यत्
निचिख्यास्यः / निचिक्शास्यः - निचिख्यास्या / निचिक्शास्या
अच्
निचिख्यासः / निचिक्शासः - निचिख्यासा - निचिक्शासा
घञ्
निचिख्यासः / निचिक्शासः
निचिख्यासा / निचिक्शासा


सनादि प्रत्ययाः

उपसर्गाः