कृदन्तरूपाणि - नि + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निख्यापनम् / निक्शापनम्
अनीयर्
निख्यापनीयः / निक्शापनीयः - निख्यापनीया / निक्शापनीया
ण्वुल्
निख्यापकः / निक्शापकः - निख्यापिका / निक्शापिका
तुमुँन्
निख्यापयितुम् / निक्शापयितुम्
तव्य
निख्यापयितव्यः / निक्शापयितव्यः - निख्यापयितव्या / निक्शापयितव्या
तृच्
निख्यापयिता / निक्शापयिता - निख्यापयित्री / निक्शापयित्री
ल्यप्
निख्याप्य / निक्शाप्य
क्तवतुँ
निख्यापितवान् / निक्शापितवान् - निख्यापितवती / निक्शापितवती
क्त
निख्यापितः / निक्शापितः - निख्यापिता / निक्शापिता
शतृँ
निख्यापयन् / निक्शापयन् - निख्यापयन्ती / निक्शापयन्ती
शानच्
निख्यापयमानः / निक्शापयमानः - निख्यापयमाना / निक्शापयमाना
यत्
निख्याप्यः / निक्शाप्यः - निख्याप्या / निक्शाप्या
अच्
निख्यापः / निक्शापः - निख्यापा - निक्शापा
युच्
निख्यापना / निक्शापना


सनादि प्रत्ययाः

उपसर्गाः