कृदन्तरूपाणि - प्र + सम् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसङ्ख्यापनम् / प्रसंख्यापनम् / प्रसङ्क्शापनम् / प्रसंक्शापनम्
अनीयर्
प्रसङ्ख्यापनीयः / प्रसंख्यापनीयः / प्रसङ्क्शापनीयः / प्रसंक्शापनीयः - प्रसङ्ख्यापनीया / प्रसंख्यापनीया / प्रसङ्क्शापनीया / प्रसंक्शापनीया
ण्वुल्
प्रसङ्ख्यापकः / प्रसंख्यापकः / प्रसङ्क्शापकः / प्रसंक्शापकः - प्रसङ्ख्यापिका / प्रसंख्यापिका / प्रसङ्क्शापिका / प्रसंक्शापिका
तुमुँन्
प्रसङ्ख्यापयितुम् / प्रसंख्यापयितुम् / प्रसङ्क्शापयितुम् / प्रसंक्शापयितुम्
तव्य
प्रसङ्ख्यापयितव्यः / प्रसंख्यापयितव्यः / प्रसङ्क्शापयितव्यः / प्रसंक्शापयितव्यः - प्रसङ्ख्यापयितव्या / प्रसंख्यापयितव्या / प्रसङ्क्शापयितव्या / प्रसंक्शापयितव्या
तृच्
प्रसङ्ख्यापयिता / प्रसंख्यापयिता / प्रसङ्क्शापयिता / प्रसंक्शापयिता - प्रसङ्ख्यापयित्री / प्रसंख्यापयित्री / प्रसङ्क्शापयित्री / प्रसंक्शापयित्री
ल्यप्
प्रसङ्ख्याप्य / प्रसंख्याप्य / प्रसङ्क्शाप्य / प्रसंक्शाप्य
क्तवतुँ
प्रसङ्ख्यापितवान् / प्रसंख्यापितवान् / प्रसङ्क्शापितवान् / प्रसंक्शापितवान् - प्रसङ्ख्यापितवती / प्रसंख्यापितवती / प्रसङ्क्शापितवती / प्रसंक्शापितवती
क्त
प्रसङ्ख्यापितः / प्रसंख्यापितः / प्रसङ्क्शापितः / प्रसंक्शापितः - प्रसङ्ख्यापिता / प्रसंख्यापिता / प्रसङ्क्शापिता / प्रसंक्शापिता
शतृँ
प्रसङ्ख्यापयन् / प्रसंख्यापयन् / प्रसङ्क्शापयन् / प्रसंक्शापयन् - प्रसङ्ख्यापयन्ती / प्रसंख्यापयन्ती / प्रसङ्क्शापयन्ती / प्रसंक्शापयन्ती
शानच्
प्रसङ्ख्यापयमानः / प्रसंख्यापयमानः / प्रसङ्क्शापयमानः / प्रसंक्शापयमानः - प्रसङ्ख्यापयमाना / प्रसंख्यापयमाना / प्रसङ्क्शापयमाना / प्रसंक्शापयमाना
यत्
प्रसङ्ख्याप्यः / प्रसंख्याप्यः / प्रसङ्क्शाप्यः / प्रसंक्शाप्यः - प्रसङ्ख्याप्या / प्रसंख्याप्या / प्रसङ्क्शाप्या / प्रसंक्शाप्या
अच्
प्रसङ्ख्यापः / प्रसंख्यापः / प्रसङ्क्शापः / प्रसंक्शापः - प्रसङ्ख्यापा - प्रसंख्यापा - प्रसङ्क्शापा - प्रसंक्शापा
युच्
प्रसङ्ख्यापना / प्रसंख्यापना / प्रसङ्क्शापना / प्रसंक्शापना


सनादि प्रत्ययाः

उपसर्गाः