कृदन्तरूपाणि - दुर् + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्ख्यापनम् / दुष्क्शापनम्
अनीयर्
दुष्ख्यापनीयः / दुष्क्शापनीयः - दुष्ख्यापनीया / दुष्क्शापनीया
ण्वुल्
दुष्ख्यापकः / दुष्क्शापकः - दुष्ख्यापिका / दुष्क्शापिका
तुमुँन्
दुष्ख्यापयितुम् / दुष्क्शापयितुम्
तव्य
दुष्ख्यापयितव्यः / दुष्क्शापयितव्यः - दुष्ख्यापयितव्या / दुष्क्शापयितव्या
तृच्
दुष्ख्यापयिता / दुष्क्शापयिता - दुष्ख्यापयित्री / दुष्क्शापयित्री
ल्यप्
दुष्ख्याप्य / दुष्क्शाप्य
क्तवतुँ
दुष्ख्यापितवान् / दुष्क्शापितवान् - दुष्ख्यापितवती / दुष्क्शापितवती
क्त
दुष्ख्यापितः / दुष्क्शापितः - दुष्ख्यापिता / दुष्क्शापिता
शतृँ
दुष्ख्यापयन् / दुष्क्शापयन् - दुष्ख्यापयन्ती / दुष्क्शापयन्ती
शानच्
दुष्ख्यापयमानः / दुष्क्शापयमानः - दुष्ख्यापयमाना / दुष्क्शापयमाना
यत्
दुष्ख्याप्यः / दुष्क्शाप्यः - दुष्ख्याप्या / दुष्क्शाप्या
अच्
दुष्ख्यापः / दुष्क्शापः - दुष्ख्यापा - दुष्क्शापा
युच्
दुष्ख्यापना / दुष्क्शापना


सनादि प्रत्ययाः

उपसर्गाः