कृदन्तरूपाणि - उप + चक्ष् + णिच् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपख्यापनम् / उपक्शापनम्
अनीयर्
उपख्यापनीयः / उपक्शापनीयः - उपख्यापनीया / उपक्शापनीया
ण्वुल्
उपख्यापकः / उपक्शापकः - उपख्यापिका / उपक्शापिका
तुमुँन्
उपख्यापयितुम् / उपक्शापयितुम्
तव्य
उपख्यापयितव्यः / उपक्शापयितव्यः - उपख्यापयितव्या / उपक्शापयितव्या
तृच्
उपख्यापयिता / उपक्शापयिता - उपख्यापयित्री / उपक्शापयित्री
ल्यप्
उपख्याप्य / उपक्शाप्य
क्तवतुँ
उपख्यापितवान् / उपक्शापितवान् - उपख्यापितवती / उपक्शापितवती
क्त
उपख्यापितः / उपक्शापितः - उपख्यापिता / उपक्शापिता
शतृँ
उपख्यापयन् / उपक्शापयन् - उपख्यापयन्ती / उपक्शापयन्ती
शानच्
उपख्यापयमानः / उपक्शापयमानः - उपख्यापयमाना / उपक्शापयमाना
यत्
उपख्याप्यः / उपक्शाप्यः - उपख्याप्या / उपक्शाप्या
अच्
उपख्यापः / उपक्शापः - उपख्यापा - उपक्शापा
युच्
उपख्यापना / उपक्शापना


सनादि प्रत्ययाः

उपसर्गाः