कृदन्तरूपाणि - उप + चक्ष् + णिच्+सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिख्यापयिषणम् / उपचिक्शापयिषणम्
अनीयर्
उपचिख्यापयिषणीयः / उपचिक्शापयिषणीयः - उपचिख्यापयिषणीया / उपचिक्शापयिषणीया
ण्वुल्
उपचिख्यापयिषकः / उपचिक्शापयिषकः - उपचिख्यापयिषिका / उपचिक्शापयिषिका
तुमुँन्
उपचिख्यापयिषितुम् / उपचिक्शापयिषितुम्
तव्य
उपचिख्यापयिषितव्यः / उपचिक्शापयिषितव्यः - उपचिख्यापयिषितव्या / उपचिक्शापयिषितव्या
तृच्
उपचिख्यापयिषिता / उपचिक्शापयिषिता - उपचिख्यापयिषित्री / उपचिक्शापयिषित्री
ल्यप्
उपचिख्यापयिष्य / उपचिक्शापयिष्य
क्तवतुँ
उपचिख्यापयिषितवान् / उपचिक्शापयिषितवान् - उपचिख्यापयिषितवती / उपचिक्शापयिषितवती
क्त
उपचिख्यापयिषितः / उपचिक्शापयिषितः - उपचिख्यापयिषिता / उपचिक्शापयिषिता
शतृँ
उपचिख्यापयिषन् / उपचिक्शापयिषन् - उपचिख्यापयिषन्ती / उपचिक्शापयिषन्ती
शानच्
उपचिख्यापयिषमाणः / उपचिक्शापयिषमाणः - उपचिख्यापयिषमाणा / उपचिक्शापयिषमाणा
यत्
उपचिख्यापयिष्यः / उपचिक्शापयिष्यः - उपचिख्यापयिष्या / उपचिक्शापयिष्या
अच्
उपचिख्यापयिषः / उपचिक्शापयिषः - उपचिख्यापयिषा - उपचिक्शापयिषा
घञ्
उपचिख्यापयिषः / उपचिक्शापयिषः
उपचिख्यापयिषा / उपचिक्शापयिषा


सनादि प्रत्ययाः

उपसर्गाः