कृदन्तरूपाणि - चक्ष् + णिच्+सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिख्यापयिषणम् / चिक्शापयिषणम्
अनीयर्
चिख्यापयिषणीयः / चिक्शापयिषणीयः - चिख्यापयिषणीया / चिक्शापयिषणीया
ण्वुल्
चिख्यापयिषकः / चिक्शापयिषकः - चिख्यापयिषिका / चिक्शापयिषिका
तुमुँन्
चिख्यापयिषितुम् / चिक्शापयिषितुम्
तव्य
चिख्यापयिषितव्यः / चिक्शापयिषितव्यः - चिख्यापयिषितव्या / चिक्शापयिषितव्या
तृच्
चिख्यापयिषिता / चिक्शापयिषिता - चिख्यापयिषित्री / चिक्शापयिषित्री
क्त्वा
चिख्यापयिषित्वा / चिक्शापयिषित्वा
क्तवतुँ
चिख्यापयिषितवान् / चिक्शापयिषितवान् - चिख्यापयिषितवती / चिक्शापयिषितवती
क्त
चिख्यापयिषितः / चिक्शापयिषितः - चिख्यापयिषिता / चिक्शापयिषिता
शतृँ
चिख्यापयिषन् / चिक्शापयिषन् - चिख्यापयिषन्ती / चिक्शापयिषन्ती
शानच्
चिख्यापयिषमाणः / चिक्शापयिषमाणः - चिख्यापयिषमाणा / चिक्शापयिषमाणा
यत्
चिख्यापयिष्यः / चिक्शापयिष्यः - चिख्यापयिष्या / चिक्शापयिष्या
अच्
चिख्यापयिषः / चिक्शापयिषः - चिख्यापयिषा - चिक्शापयिषा
घञ्
चिख्यापयिषः / चिक्शापयिषः
चिख्यापयिषा / चिक्शापयिषा


सनादि प्रत्ययाः

उपसर्गाः