कृदन्तरूपाणि - चक्ष् + सन् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिख्यासनम् / चिक्शासनम्
अनीयर्
चिख्यासनीयः / चिक्शासनीयः - चिख्यासनीया / चिक्शासनीया
ण्वुल्
चिख्यासकः / चिक्शासकः - चिख्यासिका / चिक्शासिका
तुमुँन्
चिख्यासितुम् / चिक्शासितुम्
तव्य
चिख्यासितव्यः / चिक्शासितव्यः - चिख्यासितव्या / चिक्शासितव्या
तृच्
चिख्यासिता / चिक्शासिता - चिख्यासित्री / चिक्शासित्री
क्त्वा
चिख्यासित्वा / चिक्शासित्वा
क्तवतुँ
चिख्यासितवान् / चिक्शासितवान् - चिख्यासितवती / चिक्शासितवती
क्त
चिख्यासितः / चिक्शासितः - चिख्यासिता / चिक्शासिता
शानच्
चिख्यासमानः / चिक्शासमानः - चिख्यासमाना / चिक्शासमाना
यत्
चिख्यास्यः / चिक्शास्यः - चिख्यास्या / चिक्शास्या
अच्
चिख्यासः / चिक्शासः - चिख्यासा - चिक्शासा
घञ्
चिख्यासः / चिक्शासः
चिख्यासा / चिक्शासा


सनादि प्रत्ययाः

उपसर्गाः