कृदन्तरूपाणि - चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ख्यानम् / क्शानम्
अनीयर्
ख्यानीयः / क्शानीयः - ख्यानीया / क्शानीया
ण्वुल्
ख्यायकः / क्शायकः - ख्यायिका / क्शायिका
तुमुँन्
ख्यातुम् / क्शातुम्
तव्य
ख्यातव्यः / क्शातव्यः - ख्यातव्या / क्शातव्या
तृच्
ख्याता / क्शाता - ख्यात्री / क्शात्री
क्त्वा
ख्यात्वा / क्शात्वा
क्तवतुँ
ख्यातवान् / क्शातवान् - ख्यातवती / क्शातवती
क्त
ख्यातः / क्शातः - ख्याता / क्शाता
शानच्
चक्षाणः - चक्षाणा
यत्
ख्येयः / क्शेयः - ख्येया / क्शेया
घञ्
ख्यायः / क्शायः
ख्यायः / क्शायः - ख्याया / क्शाया
क्तिन्
ख्यातिः / क्शातिः


सनादि प्रत्ययाः

उपसर्गाः