कृदन्तरूपाणि - वि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विख्यानम् / विक्शानम्
अनीयर्
विख्यानीयः / विक्शानीयः - विख्यानीया / विक्शानीया
ण्वुल्
विख्यायकः / विक्शायकः - विख्यायिका / विक्शायिका
तुमुँन्
विख्यातुम् / विक्शातुम्
तव्य
विख्यातव्यः / विक्शातव्यः - विख्यातव्या / विक्शातव्या
तृच्
विख्याता / विक्शाता - विख्यात्री / विक्शात्री
ल्यप्
विख्याय / विक्शाय
क्तवतुँ
विख्यातवान् / विक्शातवान् - विख्यातवती / विक्शातवती
क्त
विख्यातः / विक्शातः - विख्याता / विक्शाता
शानच्
विचक्षाणः - विचक्षाणा
यत्
विख्येयः / विक्शेयः - विख्येया / विक्शेया
घञ्
विख्यायः / विक्शायः
विख्यः / विक्शः - विख्या / विक्शा
विख्या / विक्शा


सनादि प्रत्ययाः

उपसर्गाः