कृदन्तरूपाणि - उत् + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदाख्यानम् / उदाक्शानम्
अनीयर्
उदाख्यानीयः / उदाक्शानीयः - उदाख्यानीया / उदाक्शानीया
ण्वुल्
उदाख्यायकः / उदाक्शायकः - उदाख्यायिका / उदाक्शायिका
तुमुँन्
उदाख्यातुम् / उदाक्शातुम्
तव्य
उदाख्यातव्यः / उदाक्शातव्यः - उदाख्यातव्या / उदाक्शातव्या
तृच्
उदाख्याता / उदाक्शाता - उदाख्यात्री / उदाक्शात्री
ल्यप्
उदाख्याय / उदाक्शाय
क्तवतुँ
उदाख्यातवान् / उदाक्शातवान् - उदाख्यातवती / उदाक्शातवती
क्त
उदाख्यातः / उदाक्शातः - उदाख्याता / उदाक्शाता
शानच्
उदाचक्षाणः - उदाचक्षाणा
यत्
उदाख्येयः / उदाक्शेयः - उदाख्येया / उदाक्शेया
घञ्
उदाख्यायः / उदाक्शायः
उदाख्यः / उदाक्शः - उदाख्या / उदाक्शा
उदाख्या / उदाक्शा


सनादि प्रत्ययाः

उपसर्गाः