कृदन्तरूपाणि - सम् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्ख्यानम् / संख्यानम् / सङ्क्शानम् / संक्शानम्
अनीयर्
सङ्ख्यानीयः / संख्यानीयः / सङ्क्शानीयः / संक्शानीयः - सङ्ख्यानीया / संख्यानीया / सङ्क्शानीया / संक्शानीया
ण्वुल्
सङ्ख्यायकः / संख्यायकः / सङ्क्शायकः / संक्शायकः - सङ्ख्यायिका / संख्यायिका / सङ्क्शायिका / संक्शायिका
तुमुँन्
सङ्ख्यातुम् / संख्यातुम् / सङ्क्शातुम् / संक्शातुम्
तव्य
सङ्ख्यातव्यः / संख्यातव्यः / सङ्क्शातव्यः / संक्शातव्यः - सङ्ख्यातव्या / संख्यातव्या / सङ्क्शातव्या / संक्शातव्या
तृच्
सङ्ख्याता / संख्याता / सङ्क्शाता / संक्शाता - सङ्ख्यात्री / संख्यात्री / सङ्क्शात्री / संक्शात्री
ल्यप्
सङ्ख्याय / संख्याय / सङ्क्शाय / संक्शाय
क्तवतुँ
सङ्ख्यातवान् / संख्यातवान् / सङ्क्शातवान् / संक्शातवान् - सङ्ख्यातवती / संख्यातवती / सङ्क्शातवती / संक्शातवती
क्त
सङ्ख्यातः / संख्यातः / सङ्क्शातः / संक्शातः - सङ्ख्याता / संख्याता / सङ्क्शाता / संक्शाता
शानच्
सञ्चक्षाणः / संचक्षाणः - सञ्चक्षाणा / संचक्षाणा
ण्यत्
सञ्चक्ष्यः / संचक्ष्यः - सञ्चक्ष्या / संचक्ष्या
घञ्
सङ्ख्यायः / संख्यायः / सङ्क्शायः / संक्शायः
सङ्ख्यः / संख्यः / सङ्क्शः / संक्शः - सङ्ख्या / संख्या / सङ्क्शा / संक्शा
सङ्ख्या / संख्या / सङ्क्शा / संक्शा


सनादि प्रत्ययाः

उपसर्गाः