कृदन्तरूपाणि - उप + सम् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसङ्ख्यानम् / उपसंख्यानम् / उपसङ्क्शानम् / उपसंक्शानम्
अनीयर्
उपसङ्ख्यानीयः / उपसंख्यानीयः / उपसङ्क्शानीयः / उपसंक्शानीयः - उपसङ्ख्यानीया / उपसंख्यानीया / उपसङ्क्शानीया / उपसंक्शानीया
ण्वुल्
उपसङ्ख्यायकः / उपसंख्यायकः / उपसङ्क्शायकः / उपसंक्शायकः - उपसङ्ख्यायिका / उपसंख्यायिका / उपसङ्क्शायिका / उपसंक्शायिका
तुमुँन्
उपसङ्ख्यातुम् / उपसंख्यातुम् / उपसङ्क्शातुम् / उपसंक्शातुम्
तव्य
उपसङ्ख्यातव्यः / उपसंख्यातव्यः / उपसङ्क्शातव्यः / उपसंक्शातव्यः - उपसङ्ख्यातव्या / उपसंख्यातव्या / उपसङ्क्शातव्या / उपसंक्शातव्या
तृच्
उपसङ्ख्याता / उपसंख्याता / उपसङ्क्शाता / उपसंक्शाता - उपसङ्ख्यात्री / उपसंख्यात्री / उपसङ्क्शात्री / उपसंक्शात्री
ल्यप्
उपसङ्ख्याय / उपसंख्याय / उपसङ्क्शाय / उपसंक्शाय
क्तवतुँ
उपसङ्ख्यातवान् / उपसंख्यातवान् / उपसङ्क्शातवान् / उपसंक्शातवान् - उपसङ्ख्यातवती / उपसंख्यातवती / उपसङ्क्शातवती / उपसंक्शातवती
क्त
उपसङ्ख्यातः / उपसंख्यातः / उपसङ्क्शातः / उपसंक्शातः - उपसङ्ख्याता / उपसंख्याता / उपसङ्क्शाता / उपसंक्शाता
शानच्
उपसञ्चक्षाणः / उपसंचक्षाणः - उपसञ्चक्षाणा / उपसंचक्षाणा
ण्यत्
उपसञ्चक्ष्यः / उपसंचक्ष्यः - उपसञ्चक्ष्या / उपसंचक्ष्या
घञ्
उपसङ्ख्यायः / उपसंख्यायः / उपसङ्क्शायः / उपसंक्शायः
उपसङ्ख्यः / उपसंख्यः / उपसङ्क्शः / उपसंक्शः - उपसङ्ख्या / उपसंख्या / उपसङ्क्शा / उपसंक्शा
उपसङ्ख्या / उपसंख्या / उपसङ्क्शा / उपसंक्शा


सनादि प्रत्ययाः

उपसर्गाः