कृदन्तरूपाणि - सम् + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाख्यानम् / समाक्शानम्
अनीयर्
समाख्यानीयः / समाक्शानीयः - समाख्यानीया / समाक्शानीया
ण्वुल्
समाख्यायकः / समाक्शायकः - समाख्यायिका / समाक्शायिका
तुमुँन्
समाख्यातुम् / समाक्शातुम्
तव्य
समाख्यातव्यः / समाक्शातव्यः - समाख्यातव्या / समाक्शातव्या
तृच्
समाख्याता / समाक्शाता - समाख्यात्री / समाक्शात्री
ल्यप्
समाख्याय / समाक्शाय
क्तवतुँ
समाख्यातवान् / समाक्शातवान् - समाख्यातवती / समाक्शातवती
क्त
समाख्यातः / समाक्शातः - समाख्याता / समाक्शाता
शानच्
समाचक्षाणः - समाचक्षाणा
यत्
समाख्येयः / समाक्शेयः - समाख्येया / समाक्शेया
घञ्
समाख्यायः / समाक्शायः
समाख्यः / समाक्शः - समाख्या / समाक्शा
समाख्या / समाक्शा


सनादि प्रत्ययाः

उपसर्गाः