कृदन्तरूपाणि - प्रति + वि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविख्यानम् / प्रतिविक्शानम्
अनीयर्
प्रतिविख्यानीयः / प्रतिविक्शानीयः - प्रतिविख्यानीया / प्रतिविक्शानीया
ण्वुल्
प्रतिविख्यायकः / प्रतिविक्शायकः - प्रतिविख्यायिका / प्रतिविक्शायिका
तुमुँन्
प्रतिविख्यातुम् / प्रतिविक्शातुम्
तव्य
प्रतिविख्यातव्यः / प्रतिविक्शातव्यः - प्रतिविख्यातव्या / प्रतिविक्शातव्या
तृच्
प्रतिविख्याता / प्रतिविक्शाता - प्रतिविख्यात्री / प्रतिविक्शात्री
ल्यप्
प्रतिविख्याय / प्रतिविक्शाय
क्तवतुँ
प्रतिविख्यातवान् / प्रतिविक्शातवान् - प्रतिविख्यातवती / प्रतिविक्शातवती
क्त
प्रतिविख्यातः / प्रतिविक्शातः - प्रतिविख्याता / प्रतिविक्शाता
शानच्
प्रतिविचक्षाणः - प्रतिविचक्षाणा
यत्
प्रतिविख्येयः / प्रतिविक्शेयः - प्रतिविख्येया / प्रतिविक्शेया
घञ्
प्रतिविख्यायः / प्रतिविक्शायः
प्रतिविख्यः / प्रतिविक्शः - प्रतिविख्या / प्रतिविक्शा
प्रतिविख्या / प्रतिविक्शा


सनादि प्रत्ययाः

उपसर्गाः