कृदन्तरूपाणि - परा + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराख्याणम् / पराक्शानम्
अनीयर्
पराख्याणीयः / पराक्शानीयः - पराख्याणीया / पराक्शानीया
ण्वुल्
पराख्यायकः / पराक्शायकः - पराख्यायिका / पराक्शायिका
तुमुँन्
पराख्यातुम् / पराक्शातुम्
तव्य
पराख्यातव्यः / पराक्शातव्यः - पराख्यातव्या / पराक्शातव्या
तृच्
पराख्याता / पराक्शाता - पराख्यात्री / पराक्शात्री
ल्यप्
पराख्याय / पराक्शाय
क्तवतुँ
पराख्यातवान् / पराक्शातवान् - पराख्यातवती / पराक्शातवती
क्त
पराख्यातः / पराक्शातः - पराख्याता / पराक्शाता
शानच्
पराचक्षाणः - पराचक्षाणा
यत्
पराख्येयः / पराक्शेयः - पराख्येया / पराक्शेया
घञ्
पराख्यायः / पराक्शायः
पराख्यः / पराक्शः - पराख्या / पराक्शा
पराख्या / पराक्शा


सनादि प्रत्ययाः

उपसर्गाः