कृदन्तरूपाणि - प्रति + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिख्यानम् / प्रतिक्शानम्
अनीयर्
प्रतिख्यानीयः / प्रतिक्शानीयः - प्रतिख्यानीया / प्रतिक्शानीया
ण्वुल्
प्रतिख्यायकः / प्रतिक्शायकः - प्रतिख्यायिका / प्रतिक्शायिका
तुमुँन्
प्रतिख्यातुम् / प्रतिक्शातुम्
तव्य
प्रतिख्यातव्यः / प्रतिक्शातव्यः - प्रतिख्यातव्या / प्रतिक्शातव्या
तृच्
प्रतिख्याता / प्रतिक्शाता - प्रतिख्यात्री / प्रतिक्शात्री
ल्यप्
प्रतिख्याय / प्रतिक्शाय
क्तवतुँ
प्रतिख्यातवान् / प्रतिक्शातवान् - प्रतिख्यातवती / प्रतिक्शातवती
क्त
प्रतिख्यातः / प्रतिक्शातः - प्रतिख्याता / प्रतिक्शाता
शानच्
प्रतिचक्षाणः - प्रतिचक्षाणा
यत्
प्रतिख्येयः / प्रतिक्शेयः - प्रतिख्येया / प्रतिक्शेया
घञ्
प्रतिख्यायः / प्रतिक्शायः
प्रतिख्यः / प्रतिक्शः - प्रतिख्या / प्रतिक्शा
प्रतिख्या / प्रतिक्शा


सनादि प्रत्ययाः

उपसर्गाः