कृदन्तरूपाणि - अनु + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुख्यानम् / अनुक्शानम्
अनीयर्
अनुख्यानीयः / अनुक्शानीयः - अनुख्यानीया / अनुक्शानीया
ण्वुल्
अनुख्यायकः / अनुक्शायकः - अनुख्यायिका / अनुक्शायिका
तुमुँन्
अनुख्यातुम् / अनुक्शातुम्
तव्य
अनुख्यातव्यः / अनुक्शातव्यः - अनुख्यातव्या / अनुक्शातव्या
तृच्
अनुख्याता / अनुक्शाता - अनुख्यात्री / अनुक्शात्री
ल्यप्
अनुख्याय / अनुक्शाय
क्तवतुँ
अनुख्यातवान् / अनुक्शातवान् - अनुख्यातवती / अनुक्शातवती
क्त
अनुख्यातः / अनुक्शातः - अनुख्याता / अनुक्शाता
शानच्
अनुचक्षाणः - अनुचक्षाणा
यत्
अनुख्येयः / अनुक्शेयः - अनुख्येया / अनुक्शेया
घञ्
अनुख्यायः / अनुक्शायः
अनुख्यः / अनुक्शः - अनुख्या / अनुक्शा
अनुख्या / अनुक्शा


सनादि प्रत्ययाः

उपसर्गाः