कृदन्तरूपाणि - परि + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिख्याणम् / परिक्शानम्
अनीयर्
परिख्याणीयः / परिक्शानीयः - परिख्याणीया / परिक्शानीया
ण्वुल्
परिख्यायकः / परिक्शायकः - परिख्यायिका / परिक्शायिका
तुमुँन्
परिख्यातुम् / परिक्शातुम्
तव्य
परिख्यातव्यः / परिक्शातव्यः - परिख्यातव्या / परिक्शातव्या
तृच्
परिख्याता / परिक्शाता - परिख्यात्री / परिक्शात्री
ल्यप्
परिख्याय / परिक्शाय
क्तवतुँ
परिख्यातवान् / परिक्शातवान् - परिख्यातवती / परिक्शातवती
क्त
परिख्यातः / परिक्शातः - परिख्याता / परिक्शाता
शानच्
परिचक्षाणः - परिचक्षाणा
यत्
परिख्येयः / परिक्शेयः - परिख्येया / परिक्शेया
घञ्
परिख्यायः / परिक्शायः
परिख्यः / परिक्शः - परिख्या / परिक्शा
परिख्या / परिक्शा


सनादि प्रत्ययाः

उपसर्गाः