कृदन्तरूपाणि - अभि + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्याख्यानम् / अभ्याक्शानम्
अनीयर्
अभ्याख्यानीयः / अभ्याक्शानीयः - अभ्याख्यानीया / अभ्याक्शानीया
ण्वुल्
अभ्याख्यायकः / अभ्याक्शायकः - अभ्याख्यायिका / अभ्याक्शायिका
तुमुँन्
अभ्याख्यातुम् / अभ्याक्शातुम्
तव्य
अभ्याख्यातव्यः / अभ्याक्शातव्यः - अभ्याख्यातव्या / अभ्याक्शातव्या
तृच्
अभ्याख्याता / अभ्याक्शाता - अभ्याख्यात्री / अभ्याक्शात्री
ल्यप्
अभ्याख्याय / अभ्याक्शाय
क्तवतुँ
अभ्याख्यातवान् / अभ्याक्शातवान् - अभ्याख्यातवती / अभ्याक्शातवती
क्त
अभ्याख्यातः / अभ्याक्शातः - अभ्याख्याता / अभ्याक्शाता
शानच्
अभ्याचक्षाणः - अभ्याचक्षाणा
यत्
अभ्याख्येयः / अभ्याक्शेयः - अभ्याख्येया / अभ्याक्शेया
घञ्
अभ्याख्यायः / अभ्याक्शायः
अभ्याख्यः / अभ्याक्शः - अभ्याख्या / अभ्याक्शा
अभ्याख्या / अभ्याक्शा


सनादि प्रत्ययाः

उपसर्गाः