कृदन्तरूपाणि - अप + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपख्यानम् / अपक्शानम्
अनीयर्
अपख्यानीयः / अपक्शानीयः - अपख्यानीया / अपक्शानीया
ण्वुल्
अपख्यायकः / अपक्शायकः - अपख्यायिका / अपक्शायिका
तुमुँन्
अपख्यातुम् / अपक्शातुम्
तव्य
अपख्यातव्यः / अपक्शातव्यः - अपख्यातव्या / अपक्शातव्या
तृच्
अपख्याता / अपक्शाता - अपख्यात्री / अपक्शात्री
ल्यप्
अपख्याय / अपक्शाय
क्तवतुँ
अपख्यातवान् / अपक्शातवान् - अपख्यातवती / अपक्शातवती
क्त
अपख्यातः / अपक्शातः - अपख्याता / अपक्शाता
शानच्
अपचक्षाणः - अपचक्षाणा
यत्
अपख्येयः / अपक्शेयः - अपख्येया / अपक्शेया
घञ्
अपख्यायः / अपक्शायः
अपख्यः / अपक्शः - अपख्या / अपक्शा
अपख्या / अपक्शा


सनादि प्रत्ययाः

उपसर्गाः