कृदन्तरूपाणि - उप + आङ् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि अयं दर्शनेऽपि - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाख्यानम् / उपाक्शानम्
अनीयर्
उपाख्यानीयः / उपाक्शानीयः - उपाख्यानीया / उपाक्शानीया
ण्वुल्
उपाख्यायकः / उपाक्शायकः - उपाख्यायिका / उपाक्शायिका
तुमुँन्
उपाख्यातुम् / उपाक्शातुम्
तव्य
उपाख्यातव्यः / उपाक्शातव्यः - उपाख्यातव्या / उपाक्शातव्या
तृच्
उपाख्याता / उपाक्शाता - उपाख्यात्री / उपाक्शात्री
ल्यप्
उपाख्याय / उपाक्शाय
क्तवतुँ
उपाख्यातवान् / उपाक्शातवान् - उपाख्यातवती / उपाक्शातवती
क्त
उपाख्यातः / उपाक्शातः - उपाख्याता / उपाक्शाता
शानच्
उपाचक्षाणः - उपाचक्षाणा
यत्
उपाख्येयः / उपाक्शेयः - उपाख्येया / उपाक्शेया
घञ्
उपाख्यायः / उपाक्शायः
उपाख्यः / उपाक्शः - उपाख्या / उपाक्शा
उपाख्या / उपाक्शा


सनादि प्रत्ययाः

उपसर्गाः